A 475-64 Gāyatrīstavarāja
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 475/64
Title: Gāyatrīstavarāja
Dimensions: 22 x 7.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6307
Remarks:
Reel No. A 475-64 Inventory No. 38552
Title Gāyatrīstavarāja
Author Viśvāmitra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.0 x 7.5 cm
Folios 5
Lines per Folio 9–11
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/6307
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
saṃtoṣaṃ ca guruṃ vaṃde paraṃ savitṛdāyakaṃ ||
śāṃtaṃ si[ṃ]hāsanārūḍha⟪ṃ⟫m ānandamṛtadāyakaṃ ||
yadaṃghriṃ kamaladvaṃdvaṃ dvaṃdvātāpanivāraṇaṃ [[|]]
tārakaṃ dvipadaṃ vaṃde śrīguruṃ praṇamāmy ahaṃ || 1 ||
brahmā⟨ṃ⟩straṃ brahmadaṃḍaṃ śirasi śikhamahābrahmaśīrṣaṃ namoṃtaṃ
sūktaṃ pārāyaṇoktaṃ praṇavaparamahān vākyasiddhāṃtamūlaṃ ||
tūrīyaṃ trīṇi dvitīyaṃ prathamamanumahān vedavedāṃtasūktaṃ
nityaṃ smṛtyānusāraṃ niyamitacaritaṃ mūlamaṃtraṃ namoṃtaṃ || 1 || (fol. 1r1–7)
End
śaṭkū(!)kṣiḥ pīṭhasaṃsthaṃ⟨s⟩ tadupari vilasat somasūtraṃ sabiṃduṃ
tanmadhye nādasaṃjñaṃ praṇavaparivṛttaṃ biṃdunādau punaś ca ||
ī(!)tthaṃ saṃciṃtya yogī dvividhamanumayaṃ tārakaṃ vyomasaṃsthaṃ
sarvādhāraṃ maheśaṃ sakṛd api manasā ⟨māṃ⟩ dhyāyate yas sa muktaḥ || 25 ||
(fol. 5r10–5v4)
Colophon
iti śrīviśvāmitrakṛtaṃ stavarājaṃ saṃpūrṇaṃ ||
śrīnāthārpaṇam astu || śrī || (fol. 5v4–5)
Microfilm Details
Reel No. A 475/64
Date of Filming 07-01-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 07-07-2009
Bibliography