A 475-64 Gāyatrīstavarāja

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/64
Title: Gāyatrīstavarāja
Dimensions: 22 x 7.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6307
Remarks:


Reel No. A 475-64 Inventory No. 38552

Title Gāyatrīstavarāja

Author Viśvāmitra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 7.5 cm

Folios 5

Lines per Folio 9–11

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/6307

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

saṃtoṣaṃ ca guruṃ vaṃde paraṃ savitṛdāyakaṃ ||

śāṃtaṃ si[ṃ]hāsanārūḍha⟪ṃ⟫m ānandamṛtadāyakaṃ ||

yadaṃghriṃ kamaladvaṃdvaṃ dvaṃdvātāpanivāraṇaṃ [[|]]

tārakaṃ dvipadaṃ vaṃde śrīguruṃ praṇamāmy ahaṃ || 1 ||

brahmā⟨ṃ⟩straṃ brahmadaṃḍaṃ śirasi śikhamahābrahmaśīrṣaṃ namoṃtaṃ

sūktaṃ pārāyaṇoktaṃ praṇavaparamahān vākyasiddhāṃtamūlaṃ ||

tūrīyaṃ trīṇi dvitīyaṃ prathamamanumahān vedavedāṃtasūktaṃ

nityaṃ smṛtyānusāraṃ niyamitacaritaṃ mūlamaṃtraṃ namoṃtaṃ || 1 || (fol. 1r1–7)

End

śaṭkū(!)kṣiḥ pīṭhasaṃsthaṃ⟨s⟩ tadupari vilasat somasūtraṃ sabiṃduṃ

tanmadhye nādasaṃjñaṃ praṇavaparivṛttaṃ biṃdunādau punaś ca ||

ī(!)tthaṃ saṃciṃtya yogī dvividhamanumayaṃ tārakaṃ vyomasaṃsthaṃ

sarvādhāraṃ maheśaṃ sakṛd api manasā ⟨māṃ⟩ dhyāyate yas sa muktaḥ || 25 ||

(fol. 5r10–5v4)

Colophon

iti śrīviśvāmitrakṛtaṃ stavarājaṃ saṃpūrṇaṃ ||

śrīnāthārpaṇam astu || śrī || (fol. 5v4–5)

Microfilm Details

Reel No. A 475/64

Date of Filming 07-01-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-07-2009

Bibliography